Archive | ഡിസംബര്‍, 2014

Coming home to intuition and reason – from blind belief

29 ഡിസം

।। श्री गौरी तंत्रोक्त कुञ्जिका स्तोत्र ।।

27 ഡിസം

AnimeshNagar's Blog

image

ईश्वर उवाच
श्रुणु देवि प्रवक्ष्यामि कुंजिका
मंत्रमुत्तमम्‌।
येन मन्त्रप्रभावेण चण्डीपाठ फलं भवेत्‌॥1॥
न वर्म नार्गलास्तोत्रं कीलकं न रहस्यकम्‌।
न सूक्तं नापि ध्यानं च न न्यासश्च न पूजनम् ॥2॥
कुंजिकापाठमात्रेण दुर्गापाठफलं लभेत्‌।
अति गुह्यतरं देवि देवानामपि दुर्लभम्‌॥ 3॥
स्वयोनिवत्प्रयत्नेन गोपनीयं हि पार्वति ।।3.1।।
मारणं मोहनं वश्यं स्तम्भनोच्चाटनादिकम्‌।
पाठमात्रेण संसिद्ध्‌येत् कुंजिकास्तोत्रमुत्तमम्‌ ॥4॥

    || अथ मंत्रः ||
ॐ श्रूं श्रूं श्रूं शं फट् ऐं ह्रीं क्लीं ज्वलोज्वल प्रज्वल ह्रीं ह्रीं क्लीं स्रावय स्रावय शापं मोचय मोचय श्रां श्रीं श्रं जूं सः आदाय आदाय स्वाहा ॥ १ ।।
ॐ श्लों हुं ग्लों जूं सः ज्वलोज्वल मन्त्रान् प्रबलय प्रबलय हं सं लं क्षं स्वाहा ॥ २ ।।
ॐ अं कं चं टं तं पं सां बिन्दुर्-आविर्भव बिन्दुर्-आविर्भव विमर्दय विमर्दय हं क्षं क्षीं स्त्रीं जिवय जिवय त्रोटय त्रोटय जम्भय जम्भय दीपय दीपय मोचय मोचय हुं फट् ज्रां वौषट् ऐं ह्रीं क्लीं रञ्जय रञ्जय संजय संजय गुञ्जय गुञ्जय बन्धय बन्धय भ्रां भ्रीं भ्रूं भैरवी भद्रे संकुच…

View original post 167 more words

umAsvati and Hindu zoology

20 ഡിസം

mAnasa-taraMgiNI

umAsvati, the great jaina Acharya produced a remarkable work termed the tattvArthAdhigama around 40 AD which contains one the great early productions of Hindu zoology. umAsvati believed that all animals could be classified into the following groups:

Group I invertebrates:
apAdika = nematodes
nUpuraka = annelids
gaNDUpada = cnidaria
shankha,shutika,samubuka= molluscs
jalUkA=leeches

Group II (“lower arthropods”)
pipIlikA
rohiNikA
upachikA, kunthu, tuburaka=bugs
trapusavija, karapAsAsthikA=beetles
shatapadi, utpataka=myriapods
triNapatra (plant hoppers)
kAShTha hAraka (termites and cockroaches)

Group III (“higher arthropods”)
bhramara, varaTa, sAranga=hymenopterans
makShika, puttikA, daMSha, mashaka=Diptera
vR^ishchika, nandyAvarta=scorpions and spiders
kITa=lepidoptera
pata~nga=orthoptera (locusts and hoppers)

Group VI
The vertebrates know as tiryagyonis
matsya=fishes
uraga/nakra,godha,kUrma=crocodiles,lizards and turtles
bhujanga=snakes
pakshi=fishes
jArayujAs=mammals

This shows that the ancient Hindus had a working knowledge of animal diversity and a natural complexity based on biological organization. While it may not be the most accurate classification of Animalia it shows that the hindu world clearly encouraged the study…

View original post 135 more words

Is Hindu Dharma good and Hindutva bad?

5 ഡിസം